Original

गृहस्थेन हि दुःशोब्धा दृष्टिर् विविधदृष्टिना ।आजीवो भिक्षुणा चैव परेष्टायत्तवृत्तिना ॥ १८ ॥

Segmented

गृहस्थेन हि दुःशोधा दृष्टिः विविध-दृष्टिना आजीवो भिक्षुणा च एव परेषु आयत्त-वृत्तिना

Analysis

Word Lemma Parse
गृहस्थेन गृहस्थ pos=n,g=m,c=3,n=s
हि हि pos=i
दुःशोधा दुःशोध pos=a,g=f,c=1,n=s
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
विविध विविध pos=a,comp=y
दृष्टिना दृष्टि pos=n,g=m,c=3,n=s
आजीवो आजीव pos=n,g=m,c=1,n=s
भिक्षुणा भिक्षु pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
परेषु पर pos=n,g=m,c=7,n=p
आयत्त आयत् pos=va,comp=y,f=part
वृत्तिना वृत्ति pos=n,g=m,c=3,n=s