Original

कर्मञो हि यथादृष्तात् कायवाक्प्रभवाद् अपि ।आजीवः पृथग् एवोक्तो दुःषोधत्वाद् अयं मया ॥ १७ ॥

Segmented

कर्मणो हि यथा दृष्टात् काय-वाच्-प्रभवात् अपि आजीवः पृथक् एवा उक्तः दुःशोध-त्वात् अयम् मया

Analysis

Word Lemma Parse
कर्मणो कर्मन् pos=n,g=n,c=5,n=s
हि हि pos=i
यथा यथा pos=i
दृष्टात् दृश् pos=va,g=n,c=5,n=s,f=part
काय काय pos=n,comp=y
वाच् वाच् pos=n,comp=y
प्रभवात् प्रभव pos=n,g=n,c=5,n=s
अपि अपि pos=i
आजीवः आजीव pos=n,g=m,c=1,n=s
पृथक् पृथक् pos=i
एवा एव pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
दुःशोध दुःशोध pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s