Original

पर्तिउष्टः शुचिर् मञ्जुश् चौक्षया जीवसंपदा ।कुर्या दुःखप्रतीकारं यावद् एव विमुक्तये ॥ १६ ॥

Segmented

परितुष्टः शुचिः मञ्जुः चौक्षया जीव-संपदा कुर्या दुःख-प्रतीकारम् यावत् एव विमुक्तये

Analysis

Word Lemma Parse
परितुष्टः परितुष् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
मञ्जुः मञ्जु pos=a,g=m,c=1,n=s
चौक्षया चौक्ष pos=a,g=f,c=3,n=s
जीव जीव pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
कुर्या कृ pos=v,p=2,n=s,l=vidhilin
दुःख दुःख pos=n,comp=y
प्रतीकारम् प्रतीकार pos=n,g=m,c=2,n=s
यावत् यावत् pos=i
एव एव pos=i
विमुक्तये विमुक्ति pos=n,g=f,c=4,n=s