Original

प्राणिधान्यधनादीनां वर्ज्यानाम् अप्रतिग्रहात् ।भैषाङ्गानां निसृष्टानां नियतानां प्रतिग्रहात् ॥ १५ ॥

Segmented

प्राणि-धान्य-धन-आदीनाम् वर्ज्यानाम् अ प्रतिग्रहात् भैक्ष-अङ्गानाम् निसृष्टानाम् नियतानाम् प्रतिग्रहात्

Analysis

Word Lemma Parse
प्राणि प्राणिन् pos=n,comp=y
धान्य धान्य pos=n,comp=y
धन धन pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
वर्ज्यानाम् वर्जय् pos=va,g=m,c=6,n=p,f=krtya
pos=i
प्रतिग्रहात् प्रतिग्रह pos=n,g=m,c=5,n=s
भैक्ष भैक्ष pos=n,comp=y
अङ्गानाम् अङ्ग pos=n,g=n,c=6,n=p
निसृष्टानाम् निसृज् pos=va,g=n,c=6,n=p,f=part
नियतानाम् नियम् pos=va,g=n,c=6,n=p,f=part
प्रतिग्रहात् प्रतिग्रह pos=n,g=m,c=5,n=s