Original

दोषानां कुहनादीनां पञ्चानाम् अनिषेवणात् ।त्यागाच् च ज्योतिषादीनां चतुर्णां वृत्तिघातिनाम् ॥ १४ ॥

Segmented

दोषाणाम् कुहना-आदीनाम् पञ्चानाम् अ निषेवणात् त्यागात् च ज्योतिष-आदीनाम् चतुर्णाम् वृत्ति-घातिनाम्

Analysis

Word Lemma Parse
दोषाणाम् दोष pos=n,g=m,c=6,n=p
कुहना कुहना pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
pos=i
निषेवणात् निषेवण pos=n,g=n,c=5,n=s
त्यागात् त्याग pos=n,g=m,c=5,n=s
pos=i
ज्योतिष ज्योतिष pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
चतुर्णाम् चतुर् pos=n,g=n,c=6,n=p
वृत्ति वृत्ति pos=n,comp=y
घातिनाम् घातिन् pos=a,g=m,c=6,n=p