Original

शरीरवचसोः शुद्धौ सप्ताङ्गे चापि कर्मणि ।आजीवसमुदाचारं शौचात् संस्कर्तुम् अर्हसि ॥ १३ ॥

Segmented

शरीर-वचसोः शुद्धौ सप्त-अङ्गे च अपि कर्मणि आजीव-समुदाचारम् शौचात् संस्कर्तुम् अर्हसि

Analysis

Word Lemma Parse
शरीर शरीर pos=n,comp=y
वचसोः वचस् pos=n,g=n,c=6,n=d
शुद्धौ शुद्धि pos=n,g=f,c=7,n=s
सप्त सप्तन् pos=n,comp=y
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
आजीव आजीव pos=n,comp=y
समुदाचारम् समुदाचार pos=n,g=m,c=2,n=s
शौचात् शौच pos=n,g=n,c=5,n=s
संस्कर्तुम् संस्कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat