Original

उत्तानो भावकरञाद् विवृतश् चाप्य् अगूहनात् ।गुप्तो रक्षणतात्पर्याद् अच्छिद्रश् चानवद्यतः ॥ १२ ॥

Segmented

उत्तानो भाव-करणात् विवृतः च अपि अ गूहनात् गुप्तो रक्षण-तात्पर्यात् अच्छिद्रः च अनवद्यतः

Analysis

Word Lemma Parse
उत्तानो उत्तान pos=a,g=m,c=1,n=s
भाव भाव pos=n,comp=y
करणात् करण pos=n,g=n,c=5,n=s
विवृतः विवृ pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
pos=i
गूहनात् गूहन pos=n,g=n,c=5,n=s
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
रक्षण रक्षण pos=n,comp=y
तात्पर्यात् तात्पर्य pos=n,g=n,c=5,n=s
अच्छिद्रः अच्छिद्र pos=a,g=m,c=1,n=s
pos=i
अनवद्यतः अनवद्य pos=a,g=n,c=5,n=s