Original

प्रयोगः कायवचसोः शुद्धो भवति ते यथा ।उत्तानो निवृतो गुप्तोऽनवच्छिद्रस् तथा कुरु ॥ ११ ॥

Segmented

प्रयोगः काय-वचसोः शुद्धो भवति ते यथा उत्तानो विवृतो गुप्तो अनवच्छिद्रः तथा कुरु

Analysis

Word Lemma Parse
प्रयोगः प्रयोग pos=n,g=m,c=1,n=s
काय काय pos=n,comp=y
वचसोः वचस् pos=n,g=n,c=6,n=d
शुद्धो शुध् pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
यथा यथा pos=i
उत्तानो उत्तान pos=a,g=m,c=1,n=s
विवृतो विवृ pos=va,g=m,c=1,n=s,f=part
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
अनवच्छिद्रः अनवच्छिद्र pos=a,g=m,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot