Original

अथ संराधितो नन्दः श्रद्धां प्रति महर्षिना ।परिक्षिक्तोऽमृतेनेव युयुजे परया मुदा ॥ १ ॥

Segmented

अथ संराधितो नन्दः श्रद्धाम् प्रति महा-ऋषिणा परिषिक्तो अमृतेन इव युयुजे परया मुदा

Analysis

Word Lemma Parse
अथ अथ pos=i
संराधितो संराधय् pos=va,g=m,c=1,n=s,f=part
नन्दः नन्द pos=n,g=m,c=1,n=s
श्रद्धाम् श्रद्धा pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
परिषिक्तो परिषिच् pos=va,g=m,c=1,n=s,f=part
अमृतेन अमृत pos=n,g=n,c=3,n=s
इव इव pos=i
युयुजे युज् pos=v,p=3,n=s,l=lit
परया पर pos=n,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s