Original

बभूव स हि संवेगः श्रेयसस् तस्य वृद्धये ।धातुर् एधिर् इवाख्याते पठितोऽक्षरचिन्तकैः ॥ ९ ॥

Segmented

बभूव स हि संवेगः श्रेयसः तस्य वृद्धये धातुः एधिः इव आख्याते पठितो अक्षर-चिन्तकैः

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
संवेगः संवेग pos=n,g=m,c=1,n=s
श्रेयसः श्रेयस् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
वृद्धये वृद्धि pos=n,g=f,c=4,n=s
धातुः धातु pos=n,g=m,c=1,n=s
एधिः एधि pos=n,g=m,c=1,n=s
इव इव pos=i
आख्याते आख्या pos=va,g=n,c=7,n=s,f=part
पठितो पठ् pos=va,g=m,c=1,n=s,f=part
अक्षर अक्षर pos=n,comp=y
चिन्तकैः चिन्तक pos=a,g=m,c=3,n=p