Original

विसस्मार प्रियां भार्यां अस्प्सरोदर्शनाद् यथा ।तथानित्यतयोद्विग्नस् तत्याजाप्सरसोऽपि सः ॥ ७ ॥

Segmented

विसस्मार प्रियाम् भार्याम् अप्सरः-दर्शनात् यथा तथा अनित्य-तया उद्विग्नः तत्याज अप्सरसः ऽपि सः

Analysis

Word Lemma Parse
विसस्मार विस्मृ pos=v,p=3,n=s,l=lit
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
अप्सरः अप्सरस् pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
यथा यथा pos=i
तथा तथा pos=i
अनित्य अनित्य pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
तत्याज त्यज् pos=v,p=3,n=s,l=lit
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
ऽपि अपि pos=i
सः तद् pos=n,g=m,c=1,n=s