Original

स्वर्गतर्षान् निवृत्तश् च सद्यः स्वस्थ इवाभवत् ।मृष्टाद् अपथ्याद् विरतो जिजीव्षुर् इवातुरः ॥ ६ ॥

Segmented

स्वर्ग-तर्षात् निवृत्तः च सद्यः स्वस्थ इव अभवत् मृष्टात् अपथ्यात् विरतो जिजीविषुः इव आतुरः

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,comp=y
तर्षात् तर्ष pos=n,g=m,c=5,n=s
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
सद्यः सद्यस् pos=i
स्वस्थ स्वस्थ pos=a,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
मृष्टात् मृज् pos=va,g=m,c=5,n=s,f=part
अपथ्यात् अपथ्य pos=a,g=m,c=5,n=s
विरतो विरम् pos=va,g=m,c=1,n=s,f=part
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s
इव इव pos=i
आतुरः आतुर pos=a,g=m,c=1,n=s