Original

यावत् तत्त्वं न भवति हि दृष्टं श्रुतं वा तावच् छ्रद्धा न भवति बलस्था स्थिरा वा ।दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य श्रद्धावृक्षो भवति सफलश् चाश्रयास् च ॥ ४३ ॥

Segmented

यावत् तत्त्वम् न भवति हि दृष्टम् श्रुतम् वा तावत् श्रद्धाः न भवति बल-स्था स्थिरा वा दृष्टे तत्त्वे नियम-परिभूत-इन्द्रियस्य श्रद्धा-वृक्षः भवति स फलः च आश्रयः च

Analysis

Word Lemma Parse
यावत् यावत् pos=i
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
वा वा pos=i
तावत् तावत् pos=i
श्रद्धाः श्रद्धा pos=n,g=f,c=1,n=p
pos=i
भवति भू pos=v,p=3,n=s,l=lat
बल बल pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
स्थिरा स्थिर pos=a,g=f,c=1,n=s
वा वा pos=i
दृष्टे दृश् pos=va,g=n,c=7,n=s,f=part
तत्त्वे तत्त्व pos=n,g=n,c=7,n=s
नियम नियम pos=n,comp=y
परिभूत परिभू pos=va,comp=y,f=part
इन्द्रियस्य इन्द्रिय pos=n,g=m,c=6,n=s
श्रद्धा श्रद्धा pos=n,comp=y
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
pos=i
फलः फल pos=n,g=m,c=1,n=s
pos=i
आश्रयः आश्रय pos=n,g=m,c=1,n=s
pos=i