Original

व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः ।तस्य पारिप्लवा श्रद्धा न हि कृताय वर्तते ॥ ४२ ॥

Segmented

व्याकुलम् दर्शनम् यस्य दुर्बलो यस्य निश्चयः तस्य पारिप्लवा श्रद्धा न हि कृत्याय वर्तते

Analysis

Word Lemma Parse
व्याकुलम् व्याकुल pos=a,g=n,c=1,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
निश्चयः निश्चय pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पारिप्लवा पारिप्लव pos=a,g=f,c=1,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
pos=i
हि हि pos=i
कृत्याय कृत्य pos=n,g=n,c=4,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat