Original

श्रद्धाञ्कुरम् इमं तस्मात् संवर्धयितुम् अर्हसि ।तद् वृद्धौ वर्धते धर्मो मूलवृद्धौ यथा द्रुमः ॥ ४१ ॥

Segmented

श्रद्धा-अङ्कुरम् इमम् तस्मात् संवर्धयितुम् अर्हसि तद्-वृद्धौ वर्धते धर्मो मूल-वृद्धौ यथा द्रुमः

Analysis

Word Lemma Parse
श्रद्धा श्रद्धा pos=n,comp=y
अङ्कुरम् अङ्कुर pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
संवर्धयितुम् संवर्धय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
तद् तद् pos=n,comp=y
वृद्धौ वृद्धि pos=n,g=f,c=7,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
धर्मो धर्म pos=n,g=m,c=1,n=s
मूल मूल pos=n,comp=y
वृद्धौ वृद्धि pos=n,g=f,c=7,n=s
यथा यथा pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s