Original

यस्माद् धर्मस्य चोत्त्पत्तौ श्रद्धा कारणम् उत्तमम् ।मयोक्ता कार्यतस् तस्मात् तत्र तत्र तथा तथा ॥ ४० ॥

Segmented

यस्मात् धर्मस्य च उत्पत्तौ श्रद्धा कारणम् उत्तमम् मया उक्ता कार्यतः तस्मात् तत्र तत्र तथा तथा

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
pos=i
उत्पत्तौ उत्पत्ति pos=n,g=f,c=7,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
कार्यतः कार्य pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
तथा तथा pos=i
तथा तथा pos=i