Original

अपरीक्षब्कभावाच् च पूर्वं मत्वा दिवं ध्रुवम् ।तस्मात् क्षेष्णुं परिश्रुत्य भृशं संवेगम् एयिवान् ॥ ४ ॥

Segmented

अपरीक्षक-भावात् च पूर्वम् मत्वा दिवम् ध्रुवम् तस्मात् क्षेष्णुम् परिश्रुत्य भृशम् संवेगम् एयिवान्

Analysis

Word Lemma Parse
अपरीक्षक अपरीक्षक pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
पूर्वम् पूर्वम् pos=i
मत्वा मन् pos=vi
दिवम् दिव् pos=n,g=m,c=2,n=s
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
क्षेष्णुम् क्षेष्णु pos=a,g=m,c=2,n=s
परिश्रुत्य परिश्रु pos=vi
भृशम् भृश pos=a,g=m,c=2,n=s
संवेगम् संवेग pos=n,g=m,c=2,n=s
एयिवान् pos=va,g=m,c=1,n=s,f=part