Original

पुनश् च बीजम् इत्य् उक्ता निमित्तं श्रेयसोत्पदा ।पावनार्थेन पापस्य नदीत्य् अभिहिता पुनः ॥ ३९ ॥

Segmented

पुनः च बीजम् इति उक्ता निमित्तम् श्रेयसो यदा पावन-अर्थेन पापस्य नदी इति अभिहिता पुनः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
बीजम् बीज pos=n,g=n,c=1,n=s
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
श्रेयसो श्रेयस् pos=n,g=n,c=6,n=s
यदा यदा pos=i
पावन पावन pos=n,comp=y
अर्थेन अर्थ pos=n,g=m,c=3,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
नदी नदी pos=n,g=f,c=1,n=s
इति इति pos=i
अभिहिता अभिधा pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i