Original

रक्षणार्थेन धर्मस्य तथेषीकेत्य् उदाहृता ।लोकेऽस्मिन् दुर्लभत्वाच् च रत्नम् इत्य् अभिहाषिता ॥ ३८ ॥

Segmented

रक्षण-अर्थेन धर्मस्य तथा इषीका इति उदाहृता लोके ऽस्मिन् दुर्लभ-त्वात् च रत्नम् इति अभिभाषिता

Analysis

Word Lemma Parse
रक्षण रक्षण pos=n,comp=y
अर्थेन अर्थ pos=n,g=m,c=3,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
तथा तथा pos=i
इषीका इषीका pos=n,g=f,c=1,n=s
इति इति pos=i
उदाहृता उदाहृ pos=va,g=f,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
दुर्लभ दुर्लभ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
रत्नम् रत्न pos=n,g=n,c=1,n=s
इति इति pos=i
अभिभाषिता अभिभाष् pos=va,g=f,c=1,n=s,f=part