Original

प्राधान्याद् इन्द्रियम् इति स्ह्तिरत्वाद् बलम् इत्य् अतः ।गुणदारिद्र्यशमनाद् धनम् इत्य् अभिवर्णिता ॥ ३७ ॥

Segmented

प्राधान्यात् इन्द्रियम् इति स्थिर-त्वात् बलम् इति अतस् गुण-दारिद्र्य-शमनात् धनम् इति अभिवर्णिता

Analysis

Word Lemma Parse
प्राधान्यात् प्राधान्य pos=n,g=n,c=5,n=s
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s
इति इति pos=i
स्थिर स्थिर pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
बलम् बल pos=n,g=n,c=1,n=s
इति इति pos=i
अतस् अतस् pos=i
गुण गुण pos=n,comp=y
दारिद्र्य दारिद्र्य pos=n,comp=y
शमनात् शमन pos=n,g=n,c=5,n=s
धनम् धन pos=n,g=n,c=1,n=s
इति इति pos=i
अभिवर्णिता अभिवर्णय् pos=va,g=f,c=1,n=s,f=part