Original

सस्योत्पत्तिं यदि न वा श्रद्दध्यात् कार्षकः क्षितौ ।अर्थी सस्येन वा न स्याद् भीजानि न वपेद् भुवि ॥ ३५ ॥

Segmented

सस्य-उत्पत्तिम् यदि न वा श्रद्दध्यात् कार्षकः क्षितौ अर्थी सस्येन वा न स्याद् बीजानि न वपेद् भुवि

Analysis

Word Lemma Parse
सस्य सस्य pos=n,comp=y
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
यदि यदि pos=i
pos=i
वा वा pos=i
श्रद्दध्यात् श्रद्धा pos=v,p=3,n=s,l=vidhilin
कार्षकः कार्षक pos=n,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
सस्येन सस्य pos=n,g=n,c=3,n=s
वा वा pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
बीजानि बीज pos=n,g=n,c=2,n=p
pos=i
वपेद् वप् pos=v,p=3,n=s,l=vidhilin
भुवि भू pos=n,g=f,c=7,n=s