Original

नार्थि यद्य् अग्निना वा स्याच् छ्रद्दध्यात् तं न वारणौ ।मथ्नीयान् नारणिं कश् चित् तद्भावे सति मथ्यते ॥ ३४ ॥

Segmented

ना अर्थी यदी अग्निना वा स्यात् श्रद्दध्यात् तम् न वारणौ मथ्नीयात् ना अरणिम् कश्चित् तद्-भावे सति मथ्यते

Analysis

Word Lemma Parse
ना pos=i
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
यदी यदि pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s
वा वा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
श्रद्दध्यात् श्रद्धा pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
pos=i
वारणौ वारण pos=n,g=m,c=2,n=d
मथ्नीयात् मथ् pos=v,p=3,n=s,l=vidhilin
ना pos=i
अरणिम् अरणि pos=n,g=f,c=2,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
भावे भाव pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
मथ्यते मथ् pos=v,p=3,n=s,l=lat