Original

अन्तर्भूमिगतं ह्य् अम्भः श्रद्दधाति नरो यदा ।अर्थित्वे सति यत्नेन तदा खनति गाम् इमाम् ॥ ३३ ॥

Segmented

अन्तः भूमि-गतम् हि अम्भः श्रद्दधाति नरो यदा अर्थि-त्वे सति यत्नेन तदा खनति गाम् इमाम्

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
भूमि भूमि pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
हि हि pos=i
अम्भः अम्भस् pos=n,g=n,c=2,n=s
श्रद्दधाति श्रद्धा pos=v,p=3,n=s,l=lat
नरो नर pos=n,g=m,c=1,n=s
यदा यदा pos=i
अर्थि अर्थिन् pos=a,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
यत्नेन यत्न pos=n,g=m,c=3,n=s
तदा तदा pos=i
खनति खन् pos=va,g=n,c=1,n=p,f=part
गाम् गो pos=n,g=m,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s