Original

सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते ।शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः ॥ ३२ ॥

Segmented

सत्याम् गमन-बुद्धौ हि गमनाय प्रवर्तते शय्या-बुद्धौ च शयनम् स्थान-बुद्धौ तथा स्थितिः

Analysis

Word Lemma Parse
सत्याम् अस् pos=va,g=f,c=7,n=s,f=part
गमन गमन pos=n,comp=y
बुद्धौ बुद्धि pos=n,g=f,c=7,n=s
हि हि pos=i
गमनाय गमन pos=n,g=n,c=4,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
शय्या शय्या pos=n,comp=y
बुद्धौ बुद्धि pos=n,g=f,c=7,n=s
pos=i
शयनम् शयन pos=n,g=n,c=1,n=s
स्थान स्थान pos=n,comp=y
बुद्धौ बुद्धि pos=n,g=f,c=7,n=s
तथा तथा pos=i
स्थितिः स्थिति pos=n,g=f,c=1,n=s