Original

धर्मच्छन्दम् इमं तस्माद् विवर्धयितुम् अर्हसि ।सर्वधर्मा हि धर्मज्ञ नियमाच्x छन्दहेतवः ॥ ३१ ॥

Segmented

धर्म-छन्दम् इमम् तस्मात् विवर्धयितुम् अर्हसि सर्व-धर्माः हि धर्म-ज्ञ नियमात् छन्द-हेतवः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
छन्दम् छन्द pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
तस्मात् तस्मात् pos=i
विवर्धयितुम् विवर्धय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
सर्व सर्व pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
हि हि pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
नियमात् नियम pos=n,g=m,c=5,n=s
छन्द छन्द pos=n,comp=y
हेतवः हेतु pos=n,g=m,c=1,n=p