Original

युक्तरूपम् इदं चैव शुद्धसत्त्वस्य चेतसः ।यत् ते स्यान् नैष्ठिके सूक्ष्मे श्रेयसि श्रक़्द्दधानता ॥ ३० ॥

Segmented

युक्त-रूपम् इदम् च एव शुद्ध-सत्त्वस्य चेतसः यत् ते स्यात् नैष्ठिके सूक्ष्मे श्रेयसि श्रद्दधान-ता

Analysis

Word Lemma Parse
युक्त युज् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
शुद्ध शुध् pos=va,comp=y,f=part
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
चेतसः चेतस् pos=n,g=n,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
नैष्ठिके नैष्ठिक pos=a,g=n,c=7,n=s
सूक्ष्मे सूक्ष्म pos=a,g=n,c=7,n=s
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
श्रद्दधान श्रद्धा pos=va,comp=y,f=part
ता ता pos=n,g=f,c=1,n=s