Original

सा जिघांसुस् तमो हार्दं या संप्रति विजृम्भते ।तमो नैशं प्रभा सौरी विनिर्गीर्णेव मेरुणा ॥ २९ ॥

Segmented

सा जिघांसुः तमः हार्दम् या संप्रति विजृम्भते तमो नैशम् प्रभा सौरी विनिर्गीर्णा इव मेरुणा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
जिघांसुः जिघांसु pos=a,g=f,c=1,n=s
तमः तमस् pos=n,g=n,c=2,n=s
हार्दम् हार्द pos=a,g=n,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
संप्रति सम्प्रति pos=i
विजृम्भते विजृम्भ् pos=v,p=3,n=s,l=lat
तमो तमस् pos=n,g=n,c=1,n=s
नैशम् नैश pos=a,g=n,c=1,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
सौरी सौर pos=a,g=f,c=1,n=s
विनिर्गीर्णा विनिर्गृ pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
मेरुणा मेरु pos=n,g=m,c=3,n=s