Original

ईदृशी नाम बुद्धिस् ते निरुद्धा रजसाभवत् ।रजसा चण्डवातेन विवस्वत इव प्रभा ॥ २८ ॥

Segmented

ईदृशी नाम बुद्धिः ते विरुद्धा रजसा अभवत् रजसा चण्ड-वातेन विवस्वत इव प्रभा

Analysis

Word Lemma Parse
ईदृशी ईदृश pos=a,g=f,c=1,n=s
नाम नाम pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विरुद्धा विरुध् pos=va,g=f,c=1,n=s,f=part
रजसा रजस् pos=n,g=n,c=3,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
रजसा रजस् pos=n,g=n,c=3,n=s
चण्ड चण्ड pos=a,comp=y
वातेन वात pos=n,g=m,c=3,n=s
विवस्वत विवस्वन्त् pos=n,g=m,c=6,n=s
इव इव pos=i
प्रभा प्रभा pos=n,g=f,c=1,n=s