Original

अनर्हसंसारभयं मानार्हं ते चिकीर्षितम् ।रागाग्निस् तादृषो यस्य धर्मोन्मुख पराण्मुखः ॥ २६ ॥

Segmented

अनर्ह-संसार-भयम् मान-अर्हम् ते चिकीर्षितम् राग-अग्निः तादृशः यस्य धर्म-उन्मुख पराङ्मुखः

Analysis

Word Lemma Parse
अनर्ह अनर्ह pos=a,comp=y
संसार संसार pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
मान मान pos=n,comp=y
अर्हम् अर्ह pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s
राग राग pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
तादृशः तादृश pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
उन्मुख उन्मुख pos=a,g=m,c=8,n=s
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s