Original

सर्वदुःखापहं तत् तु हस्तथम् अमृतं तव ।विषं पीत्वा यद् अगदं समये पातुम् इच्छसि ॥ २५ ॥

Segmented

सर्व-दुःख-अपहम् तत् तु हस्त-स्थम् अमृतम् तव विषम् पीत्वा यत् अगदम् समये पातुम् इच्छसि

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
दुःख दुःख pos=n,comp=y
अपहम् अपह pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
हस्त हस्त pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
अमृतम् अमृत pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विषम् विष pos=n,g=n,c=2,n=s
पीत्वा पा pos=vi
यत् यद् pos=n,g=n,c=2,n=s
अगदम् अगद pos=n,g=n,c=2,n=s
समये समय pos=n,g=m,c=7,n=s
पातुम् पा pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat