Original

ऐर्भूतेष्व् अनित्येषु सततं दुःखहेतुशु ।कामादिषु जगत् सक्तं न वेत्ति सुखम् अव्ययम् ॥ २४ ॥

Segmented

अरि-भूतेषु अनित्येषु सततम् दुःख-हेतुषु काम-आदिषु जगत् सक्तम् न वेत्ति सुखम् अव्ययम्

Analysis

Word Lemma Parse
अरि अरि pos=n,comp=y
भूतेषु भू pos=va,g=m,c=7,n=p,f=part
अनित्येषु अनित्य pos=a,g=m,c=7,n=p
सततम् सततम् pos=i
दुःख दुःख pos=n,comp=y
हेतुषु हेतु pos=n,g=m,c=7,n=p
काम काम pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
जगत् जगन्त् pos=n,g=n,c=1,n=s
सक्तम् सञ्ज् pos=va,g=n,c=1,n=s,f=part
pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s
अव्ययम् अव्यय pos=a,g=n,c=2,n=s