Original

दुःखं न स्यात् सुखं मे स्याद् इति प्रयतते जनः ।अत्यन्तदुःखोपरमं सुखं तच् च न बुध्यते ॥ २३ ॥

Segmented

दुःखम् न स्यात् सुखम् मे स्यात् इति प्रयतते जनः अत्यन्त-दुःख-उपरमम् सुखम् तत् च न बुध्यते

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सुखम् सुख pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
प्रयतते प्रयत् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
अत्यन्त अत्यन्त pos=a,comp=y
दुःख दुःख pos=n,comp=y
उपरमम् उपरम pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat