Original

लोकेऽस्मिन्न् आलयारामे निवृत्तौ दुर्लभा रतिः ।व्यथन्ते ह्य् अपुनर्भावात् प्रपाताद् इव बालिशाः ॥ २२ ॥

Segmented

लोके अस्मिन् आलय-आरामे निवृत्तौ दुर्लभा रतिः व्यथन्ते हि अपुनर्भावात् प्रपातात् इव बालिशाः

Analysis

Word Lemma Parse
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
आलय आलय pos=n,comp=y
आरामे आराम pos=n,g=m,c=7,n=s
निवृत्तौ निवृत्ति pos=n,g=f,c=7,n=s
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=s
रतिः रति pos=n,g=f,c=1,n=s
व्यथन्ते व्यथ् pos=v,p=3,n=p,l=lat
हि हि pos=i
अपुनर्भावात् अपुनर्भाव pos=n,g=m,c=5,n=s
प्रपातात् प्रपात pos=n,g=m,c=5,n=s
इव इव pos=i
बालिशाः बालिश pos=n,g=m,c=1,n=p