Original

चिरम् उन्मार्गविहृतो लोलैर् इन्दियवाजिभिः ।अवतिर्णोऽसि पन्थानं दिष्ट्या दृश्त्याविमूढया ॥ २० ॥

Segmented

चिरम् उन्मार्ग-विहृतः लोलैः इन्द्रिय-वाजिभिः अवतीर्णो ऽसि पन्थानम् दिष्ट्या दृष्ट्या अ विमूढया

Analysis

Word Lemma Parse
चिरम् चिरम् pos=i
उन्मार्ग उन्मार्ग pos=n,comp=y
विहृतः विहृ pos=va,g=m,c=1,n=s,f=part
लोलैः लोल pos=a,g=m,c=3,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
अवतीर्णो अवतृ pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
पन्थानम् पथिन् pos=n,g=m,c=2,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
दृष्ट्या दृष्टि pos=n,g=f,c=3,n=s
pos=i
विमूढया विमुह् pos=va,g=f,c=3,n=s,f=part