Original

तस्य व्रिडेन महता प्रमोदो हृदि नाभवत् ।अप्रामोद्येन विमुखं नावतस्थे व्रते मनः ॥ २ ॥

Segmented

तस्य व्रीडेन महता प्रमोदो हृदि ना भवत् अ प्रामोद्येन विमुखम् न अवतस्थे व्रते मनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
व्रीडेन व्रीड pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
प्रमोदो प्रमोद pos=n,g=m,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
ना pos=i
भवत् भू pos=v,p=3,n=s,l=lan
pos=i
प्रामोद्येन प्रामोद्य pos=n,g=n,c=3,n=s
विमुखम् विमुख pos=a,g=n,c=2,n=s
pos=i
अवतस्थे अवस्था pos=v,p=3,n=s,l=lit
व्रते व्रत pos=n,g=n,c=7,n=s
मनः मनस् pos=n,g=n,c=1,n=s