Original

अहो प्रत्यवमर्शोऽयं श्रेयसस् ते पुरोजवः ।अरण्यां मथ्यमानायाम् अग्नेर् धूम इवोत्थितः ॥ १९ ॥

Segmented

अहो प्रत्यवमर्शो ऽयम् श्रेयसः ते पुरोजवः अरण्याम् मथ्यमानायाम् अग्नेः धूमः इव उत्थितः

Analysis

Word Lemma Parse
अहो अहो pos=i
प्रत्यवमर्शो प्रत्यवमर्श pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
श्रेयसः श्रेयस् pos=n,g=n,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुरोजवः पुरोजव pos=n,g=m,c=1,n=s
अरण्याम् अरणी pos=n,g=f,c=7,n=s
मथ्यमानायाम् मथ् pos=va,g=f,c=7,n=s,f=part
अग्नेः अग्नि pos=n,g=m,c=5,n=s
धूमः धूम pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part