Original

ततस् तस्याशयं ज्ञात्वा विपक्षाणिन्द्रियाणि च ।श्रेयश् चैवामुखीभूतं निजगाद तथागतः ॥ १८ ॥

Segmented

ततस् तस्य आशयम् ज्ञात्वा विपक्षाणि इन्द्रियाणि च श्रेयः च एव अ मुखीभूतम् निजगाद तथागतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आशयम् आशय pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
विपक्षाणि विपक्ष pos=a,g=n,c=2,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
pos=i
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
pos=i
मुखीभूतम् मुखीभू pos=va,g=n,c=2,n=s,f=part
निजगाद निगद् pos=v,p=3,n=s,l=lit
तथागतः तथागत pos=n,g=m,c=1,n=s