Original

श्रुत्वा ह्य् आवर्तकं स्वर्गं संसारस्य च चित्रताम् ।न मर्त्येषु न देवेषु प्रवृत्तिर् मम रोचते ॥ १४ ॥

Segmented

श्रुत्वा हि आवर्तकम् स्वर्गम् संसारस्य च चित्र-ताम् न मर्त्येषु न देवेषु प्रवृत्तिः मम रोचते

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
हि हि pos=i
आवर्तकम् आवर्तक pos=a,g=m,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
संसारस्य संसार pos=n,g=m,c=6,n=s
pos=i
चित्र चित्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
pos=i
देवेषु देव pos=n,g=m,c=7,n=p
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat