Original

अप्सरःप्राप्तये यन् मे भगवन् प्रतिभूर् असि ।नाप्सरोभिर् ममार्थोऽस्ति प्रतिभूत्वं त्यजाम्य् अहम् ॥ १३ ॥

Segmented

अप्सरः-प्राप्तये यत् मे भगवन् प्रतिभूः असि न अप्सरोभिः मम अर्थः ऽस्ति प्रतिभू-त्वम् त्यजामि अहम्

Analysis

Word Lemma Parse
अप्सरः अप्सरस् pos=n,comp=y
प्राप्तये प्राप्ति pos=n,g=f,c=4,n=s
यत् यत् pos=i
मे मद् pos=n,g=,c=6,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
प्रतिभूः प्रतिभू pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
pos=i
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
मम मद् pos=n,g=,c=6,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
प्रतिभू प्रतिभू pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
त्यजामि त्यज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s