Original

प्रणम्य च गुरौ मूर्ध्ना बाष्पव्याकुललोचनः ।कृत्वान्जलिम् उवाचेदं ह्रिया किं चिद् अवाञ्मुखः ॥ १२ ॥

Segmented

प्रणम्य च गुरौ मूर्ध्ना बाष्प-व्याकुल-लोचनः कृत्वा अञ्जलिम् उवाच इदम् ह्रिया किंचिद् अवाङ्मुखः

Analysis

Word Lemma Parse
प्रणम्य प्रणम् pos=vi
pos=i
गुरौ गुरु pos=n,g=m,c=7,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
बाष्प बाष्प pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
ह्रिया ह्री pos=n,g=f,c=3,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अवाङ्मुखः अवाङ्मुख pos=a,g=m,c=1,n=s