Original

न तु कामान्मनस् तस्य केन चिज् जगृहे धृतिः ।त्रिषु कालेषु सर्वेषु निपातोऽस्तिर् इव स्मृतः ॥ १० ॥

Segmented

न तु कामात् मनः तस्य केनचिद् जगृहे धृतिः त्रिषु कालेषु सर्वेषु निपातो अस्तिः इव स्मृतः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
कामात् काम pos=n,g=m,c=5,n=s
मनः मनस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
धृतिः धृति pos=n,g=f,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
कालेषु काल pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
निपातो निपात pos=n,g=m,c=1,n=s
अस्तिः अस्ति pos=n,g=f,c=1,n=s
इव इव pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part