Original

अप्सरोभृतको धर्मं चरसीत्य् अथ चोदितः ।आनन्देन तदा नन्दः परं व्रीडम् उपागमत् ॥ १ ॥

Segmented

अप्सरः-भृतकः धर्मम् चरसि इति अथ चोदितः आनन्देन तदा नन्दः परम् व्रीडम् उपागमत्

Analysis

Word Lemma Parse
अप्सरः अप्सरस् pos=n,comp=y
भृतकः भृतक pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
इति इति pos=i
अथ अथ pos=i
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
आनन्देन आनन्द pos=n,g=m,c=3,n=s
तदा तदा pos=i
नन्दः नन्द pos=n,g=m,c=1,n=s
परम् पर pos=n,g=m,c=2,n=s
व्रीडम् व्रीड pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun