Original

अहो सदृशम् आरब्धं श्रुतस्याभिजनस्य च ।निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः ॥ ९ ॥

Segmented

अहो सदृशम् आरब्धम् श्रुतम् अस्य अभिजनस्य च निगृहीत-इन्द्रियः स्वस्थो नियमे यदि संस्थितः

Analysis

Word Lemma Parse
अहो अहो pos=i
सदृशम् सदृश pos=a,g=n,c=1,n=s
आरब्धम् आरभ् pos=va,g=n,c=1,n=s,f=part
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
अभिजनस्य अभिजन pos=n,g=m,c=6,n=s
pos=i
निगृहीत निग्रह् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
स्वस्थो स्वस्थ pos=a,g=m,c=1,n=s
नियमे नियम pos=n,g=m,c=7,n=s
यदि यदि pos=i
संस्थितः संस्था pos=va,g=m,c=1,n=s,f=part