Original

तं व्यवस्थितम् आज्ञाय भार्यारागात् पराङ्मुखम् ।अभिगम्याभ्रवीन् नन्दम् आनन्दः प्रणयाद् इदम् ॥ ८ ॥

Segmented

तम् व्यवस्थितम् आज्ञाय भार्या-रागात् पराङ्मुखम् अभिगम्य अब्रवीत् नन्दम् आनन्दः प्रणयात् इदम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
भार्या भार्या pos=n,comp=y
रागात् राग pos=n,g=m,c=5,n=s
पराङ्मुखम् पराङ्मुख pos=a,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
नन्दम् नन्द pos=n,g=m,c=2,n=s
आनन्दः आनन्द pos=n,g=m,c=1,n=s
प्रणयात् प्रणय pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s