Original

प्रस्तवेष्व् अपि भार्यायां प्रियभार्यस् तथापि सः ।वीतराग इवोत्तस्थौ न जहर्ष न चुक्षुभे ॥ ७ ॥

Segmented

प्रस्तावेषु अपि भार्यायाम् प्रिय-भार्यः तथा अपि सः वीत-रागः इव आतस्थौ न जहर्ष न चुक्षुभे

Analysis

Word Lemma Parse
प्रस्तावेषु प्रस्ताव pos=n,g=m,c=7,n=p
अपि अपि pos=i
भार्यायाम् भार्या pos=n,g=f,c=7,n=s
प्रिय प्रिय pos=a,comp=y
भार्यः भार्या pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपि अपि pos=i
सः तद् pos=n,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
रागः राग pos=n,g=m,c=1,n=s
इव इव pos=i
आतस्थौ आस्था pos=v,p=3,n=s,l=lit
pos=i
जहर्ष हृष् pos=v,p=3,n=s,l=lit
pos=i
चुक्षुभे क्षुभ् pos=v,p=3,n=s,l=lit