Original

तज्जन्मव्याधिमृत्युव्यसनपरिगतं मत्वा जगद् इदं संसारे भ्राम्यमाणं दिवि नृषु नरके तिर्यक्पितृषु च ।यत् त्राणं निर्भयं यच् छिवम् अमरजरं निःषोकम् अमृतं तद्धेतोर् ब्रह्मचर्यं चर जहिहि चलं स्वर्गं प्रति रुचिम् ॥ ६२ ॥

Segmented

तत् जन्म-व्याधि-मृत्यु-व्यसन-परिगतम् मत्वा जगत् इदम् संसारे भ्राम्यमाणम् दिवि नृषु नरके तिर्यक्-पितृषु च यत् त्राणम् निर्भयम् यत् शिवम् अमर-जरम् निःशोकम् अमृतम् तद्-हेतोः ब्रह्मचर्यम् चर जहि हि चलम् स्वर्गम् प्रति रुचिम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
जन्म जन्मन् pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
परिगतम् परिगम् pos=va,g=n,c=2,n=s,f=part
मत्वा मन् pos=vi
जगत् जगन्त् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
संसारे संसार pos=n,g=m,c=7,n=s
भ्राम्यमाणम् भ्रामय् pos=va,g=n,c=2,n=s,f=part
दिवि दिव् pos=n,g=m,c=7,n=s
नृषु नृ pos=n,g=m,c=7,n=p
नरके नरक pos=n,g=m,c=7,n=s
तिर्यक् तिर्यञ्च् pos=a,comp=y
पितृषु पितृ pos=n,g=m,c=7,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
त्राणम् त्राण pos=n,g=n,c=1,n=s
निर्भयम् निर्भय pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
शिवम् शिव pos=a,g=n,c=1,n=s
अमर अमर pos=a,comp=y
जरम् जरा pos=n,g=n,c=1,n=s
निःशोकम् निःशोक pos=a,g=n,c=1,n=s
अमृतम् अमृत pos=a,g=n,c=1,n=s
तद् तद् pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
चर चर् pos=v,p=2,n=s,l=lot
जहि हा pos=v,p=2,n=s,l=lot
हि हि pos=i
चलम् चल pos=a,g=m,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
रुचिम् रुचि pos=n,g=f,c=2,n=s