Original

अन्तर्जालगताः प्रमत्तमनसो मिनास् तडागे यथा जानन्ती व्यसनं न रोधजनितं स्वस्थाश् चरन्त्य् अम्भसि ।अन्तर्लोकगताः कृतार्थमतयस् तद्वद् दिवि ध्यायिनो मन्यन्ते शिवम् अच्युतं ध्रुवम् इति स्वं स्थानम् आवर्तकम् ॥ ६१ ॥

Segmented

अन्तः जाल-गताः प्रमत्त-मनसः मीनाः तडागे यथा जानन्ति व्यसनम् न रोध-जनितम् स्वस्थाः चरन्ति अम्भसि अन्तः लोक-गताः कृतार्थ-मतयः तद्वत् दिवि ध्यायिनो मन्यन्ते शिवम् अच्युतम् ध्रुवम् इति स्वम् स्थानम् आवर्तकम्

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
जाल जाल pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
प्रमत्त प्रमद् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
मीनाः मीन pos=n,g=m,c=1,n=p
तडागे तडाग pos=n,g=n,c=7,n=s
यथा यथा pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
pos=i
रोध रोध pos=n,comp=y
जनितम् जनय् pos=va,g=n,c=2,n=s,f=part
स्वस्थाः स्वस्थ pos=a,g=f,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
अन्तः अन्तर् pos=i
लोक लोक pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
कृतार्थ कृतार्थ pos=a,comp=y
मतयः मति pos=n,g=m,c=1,n=p
तद्वत् तद्वत् pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
ध्यायिनो ध्यायिन् pos=a,g=m,c=1,n=p
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
शिवम् शिव pos=a,g=n,c=1,n=s
अच्युतम् अच्युत pos=a,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
इति इति pos=i
स्वम् स्व pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
आवर्तकम् आवर्तक pos=a,g=n,c=2,n=s