Original

कृत्वा कालविलक्षञं प्रतिभुवा मुक्तो यथा बन्धनाद् भुक्त्वा वेश्मसुखान्य् अतीत्य समयं भूयो विशेद् बन्धनम् ।तद्वद् द्यां प्रतिभूवद् आत्मनियमैर् ध्यानादिभिः प्राप्तवान् काले कर्मसु तेषु भुक्तविषयेष्व् आकृष्यते गां पुनः ॥ ६० ॥

Segmented

कृत्वा काल-विलक्षणम् प्रतिभुवा मुक्तो यथा बन्धनाद् भुक्त्वा वेश्म-सुखानि अतीत्य समयम् भूयो विशेद् बन्धनम् तद्वद् द्याम् प्रतिभू-वत् आत्म-नियमैः ध्यान-आदिभिः प्राप्तवान् काले कर्मसु तेषु भुक्त-विषयेषु आकृष्यते गाम् पुनः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
काल काल pos=n,comp=y
विलक्षणम् विलक्षण pos=n,g=n,c=2,n=s
प्रतिभुवा प्रतिभू pos=n,g=f,c=3,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
बन्धनाद् बन्धन pos=n,g=n,c=5,n=s
भुक्त्वा भुज् pos=vi
वेश्म वेश्मन् pos=n,comp=y
सुखानि सुख pos=n,g=n,c=2,n=p
अतीत्य अती pos=vi
समयम् समय pos=n,g=m,c=2,n=s
भूयो भूयस् pos=i
विशेद् विश् pos=v,p=3,n=s,l=vidhilin
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
तद्वद् तद्वत् pos=i
द्याम् दिव् pos=n,g=m,c=2,n=s
प्रतिभू प्रतिभू pos=n,comp=y
वत् वत् pos=i
आत्म आत्मन् pos=n,comp=y
नियमैः नियम pos=n,g=m,c=3,n=p
ध्यान ध्यान pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
तेषु तद् pos=n,g=n,c=7,n=p
भुक्त भुज् pos=va,comp=y,f=part
विषयेषु विषय pos=n,g=n,c=7,n=p
आकृष्यते आकृष् pos=v,p=3,n=s,l=lat
गाम् गो pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i