Original

स्वभावदर्शनीयोऽपि वैरूप्यम् अगमत् परम् ।चिन्तयाप्सरसां चैव नियमेनायतेन च ॥ ६ ॥

Segmented

स्वभाव-दर्शनीयः ऽपि वैरूप्यम् अगमत् परम् चिन्तया अप्सरसाम् च एव नियमेन आयतेन च

Analysis

Word Lemma Parse
स्वभाव स्वभाव pos=n,comp=y
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वैरूप्यम् वैरूप्य pos=n,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
परम् पर pos=n,g=n,c=2,n=s
चिन्तया चिन्ता pos=n,g=f,c=3,n=s
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
pos=i
एव एव pos=i
नियमेन नियम pos=n,g=m,c=3,n=s
आयतेन आयम् pos=va,g=m,c=3,n=s,f=part
pos=i