Original

सूत्रेण बद्धो हि यथा विहङ्गो व्यावर्तते दूरगतोऽपि भूयः ।अज्ञानसूत्रेण तथावबद्धो गतोऽपि दूरं पुनर् एति लोकः ॥ ५९ ॥

Segmented

सूत्रेण बद्धो हि यथा विहंगो व्यावर्तते दूर-गतः ऽपि भूयः अज्ञान-सूत्रेण तथा अवबद्धः गतो ऽपि दूरम् पुनः एति लोकः

Analysis

Word Lemma Parse
सूत्रेण सूत्र pos=n,g=n,c=3,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
यथा यथा pos=i
विहंगो विहंग pos=n,g=m,c=1,n=s
व्यावर्तते व्यावृत् pos=v,p=3,n=s,l=lat
दूर दूर pos=a,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
भूयः भूयस् pos=i
अज्ञान अज्ञान pos=n,comp=y
सूत्रेण सूत्र pos=n,g=n,c=3,n=s
तथा तथा pos=i
अवबद्धः अवबन्ध् pos=va,g=m,c=1,n=s,f=part
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
दूरम् दूरम् pos=i
पुनः पुनर् pos=i
एति pos=v,p=3,n=s,l=lat
लोकः लोक pos=n,g=m,c=1,n=s